Sanskrut - Notes


Sanskrit Learning. 

Alphabet 

42 = 9 vowels + 33 consonants 

9 vowels = 5 short + 8 long + 9 PLUT (3 MAATRA)

33 consonants = 5 * 5 + 8

= [AGHOSH 2 * 5 + 3 S = 13 ] + [3 * 5 + 5 = 20 GHOSH]

=================================================================

Similar words

सलिल (n) = waves, surge, rain, सलील = with play

चिर = long, चीर (m,n) = cloth

कूल (n) = slop, pond, bank , कुल (n) = family

वराङ्गना = beautiful / excellent woman , वाराङ्गना = brave woman

दिन = day , दीन = poor

गिरीश = mountain lord , गिरिश = inhabiting mountains

सुत = son , सूत = driver

=================================================================

Vocabulary

किङ्करः = servant 

कर्दमः = mud

मरालः = swan

अङ्गणम् = courtyard

पुरीषम् = output stool 

ऊर्जः = energy

उपोषणम् = fast 

दशनम् = tooth

चत्वरम् = CHORO

हर्म्यम् = HAVELI

उपवीतम् = JANOI

कलत्रम् = wife

नीराजनम् = AARATI

बलिवर्द (m) = ox

एजति = vibrate 

कन्था = GODADI, mattress

रथ्या = street

शिबिका = palanquin

प्रभवः = origin, source, birth

निदाध = summer 

अद्भुत = wonderful

सितम् = white, सितम् = black

शारम् , कर्बुरम् = zibra color

कपिशम् = KHAKHI

हृष्टम् =  happy

कृत्स्नम् = complete 

पीवरम् , पीनम् = fat

वदान्यम् = generous 

सव्यम् = left

स्थविरम् = immobile, big

करालम् = terrible 

वायस (m) = crow

=================================================================

SANDHI 1

र् ऋ ॠ ष् + न = र् ऋ ॠ ष् + ण 

र् ऋ ॠ ष् + ह य व कु पु [१+] + न  = र् ऋ ॠ ष् + ह य व कु पु [१+] + ण 

=================================================================

SANDHI 2

1st char becomes 3rd with vowel and GHOSH consonant  

=================================================================

Verb 1

उपधा = second last character 

गुण 

इ -> ए 

उ -> ओ 

ऋ -> अर्

लृ -> अल्

In verb, we shall change as per उपधा and गुण 

चेतति know

मेहति sprinkle, watering (to plant)

वेषति sprinkle, watering (to plant)

सेधति go, call

क्रोशति cry OR AAHVAAN

बोधति inform, tell, E.g. narrate god stories 

रोहति = grow E.g. flowers, plant, seeds etc

Above rules are also for अन प्रत्यय 

चित् - चेतन 
कृष् - कर्षण 
पुष् - पोषण 
घृष् - घर्षण 

=================================================================
Verb 2

घर्षति = rub

व्रजति = walk, travel, move, proceed 

जल्पति = speak inarticulately, नदति = ambiguous speak 

गदति = clear speak

अवति = protect

=================================================================

Verb 3 गुण सन्धि 

इ -> ए + अ = अय् e.g. क्षि = क्षयति, जि = जयति 

उ -> ओ + अ = अव् e.g. द्रु = द्रवति , भू = भवति , स्त्रु = स्त्रवति 

ऋ -> अर् + अ =अर e.g. स्मृ = स्मरति, तॄ = तरति , सृ = सरति , स्वृ = स्वरति 

लृ -> अल् + अ = अल 

ए  + अ = अय 

+ अ = आय e.g. गै = गायति , ग्लै = ग्लायति , गै = गायति , ध्यै = ध्यायति , म्लै = म्लायति (fade, vanish, decay) 

+ अ = अव 

औ + अ = आव 

Above rules are also for अन प्रत्यय 

क्षि - क्षयण

जि - जयन

भू - भवन 

स्मृ - स्मरण 

ए , ऐ ,  , औ changes to 

गै - गान 

ध्यै - ध्यान 

=================================================================
Verb 4 आदेश 

गम् - गच्छ्

स्था  - तिष्ठ्

ॠ - ॠच्छ् (go, attain)

दा - याच्छ्

दृश् - पश्य्

ध्मा - धम्

ध्रा - जिघ्र्

म्ना - मन्

यम् - यच्छ् (control) 

दंश् - दश्

पा - पिब्

=================================================================
AVYAY

इदानीम् now तदानीम् at that time

आपरेद्युः = on the second day

इह = here

क्व = where (comparative) 

किन्तु = but

इत्थम् = like this way

अजस्त्रम् = continuous 

दिष्ट्या = fortunately 

सुष्ठु = nicely

0 comments:

Post a Comment