Knowledge Gaining


Mahabharat and Ramayan are two great epics in Sanskrit. Both written by different scholars. Maharshi Veda Vyas wrote Mahabharat and Maharshi Valmiki wrote Ramayan. However, both scholars are listing almost identical tools/ways to get knowledge. All the students must read this list carefully. Let me share this similarity for the readers of this blog "Express YourSelf !". (courtesy : P N Namboodari)

As per Adhyatma Ramayan : Aranya Kand, 4th SARG, SLOKA 31st onward: 


अध्यात्मरामायणम्
(अरण्यकाण्डे ४ सर्गे श्लोकः ३१ आरभ्यः)

ज्ञानसाधनम् ----- (लक्ष्मणोपदेशे)
मानाभावस्तथादम्भ हिंसादिपरिवर्जनम्   ॥ ३१
पराक्षेपादिसहनं सर्वत्रावक्रता तथा        ।
मनोवाक्कायसद्भक्त्या सद्गुरोः परिसेवनम् ॥ ३२
बाह्याभ्यान्तरसशुद्धिः स्थिरता सत्क्रियादिषु ।
मनोवाक्कायदण्डश्च विषयेषु निरीहता     ॥ ३३
निरहङ्कारता जन्मजराद्यालोचनं तथा     ।
असक्ति: स्नेहशून्यत्वं पुत्रदारधनादिषु     ॥ ३४
इष्टानिष्टागमे नित्यं चित्तस्य समता तथा  ।
मयि सर्वात्मके रामे ह्यनन्य विषया मतिः ॥ ३५
जनसंबाधरहितशुद्धदेशनिषेवणम्          ।
प्राकृतैर्जनसङ्घैश्च ह्यरतिः सर्वदा भवेत्    ॥ ३६
आत्मज्ञाने सदोद्योगो वेदान्तार्थावलोकनम् ।
उक्तैरेतैर्भवेर्ज्ञानं विपरीतैर्विपर्ययः         ॥ ३८

As per Bhagavad Gita (It belongs to Mahabharata epic) chapter 13



 ( भगवद्गीता १३ अद्ध्याय: क्षेत्रक्षेत्रज्ञ्विभागयोग)
अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् ।
आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ॥
इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च ।
जन्ममृत्यु जराव्याधिदुःखदोषानुदर्शनम् ॥
असक्तिरनभिष्वङ्ग: पुत्रदारगृहादिषु ।
नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ॥
मयि चानन्ययोगेन भक्तिरव्यभिचारिणी ।
विविक्त देशसेवित्वमरतिर्जनसंसदि ॥
अद्ध्यात्मज्ञाननित्यत्वं तत्वज्ञानार्थ दर्शनम् ।
एतज्ज्ञानमिति प्रोक्तमज्ञानं यततोन्यथा ॥

0 comments:

Post a Comment