Single Board Computer


Raspberry Pi, a single board computer is very popular. There are many projects can be developed using this small computer. There are many such devices. I just referred the Wikipedia and got a big list. Out of them, I filtered out all low price single board computers, that includes Raspberry Pi also. Then I made comparison using data available on Wikipedia itself. Here is the result

https://drive.google.com/file/d/0B7GPy9XX-5xjTlZjNTFrOTRoMnc/view?usp=sharing

Stay tuned to this blog Express YourSelf ! 

A Sanskrit Rhyme


We have a huge collection of English rhymes, various animation movies on those rhymes, CD, VCD, DVD, YouTube videos. How about other languages? There was some audio company in Pune release an audio cassette long back about this nice and simple Sanskrit rhymes. Here it goes:  


पश्य पश्य रे आकाशे
पश्य पश्य रे आकाशे
डयते डयते महत् विमानम्॥
झुँईऽऽऽऽऽऽऽऽ 
झुँईऽऽऽऽऽऽऽऽऽ
नादं करोति विपुलम्॥
पश्य पश्य रे आकाशे
डयते डयते महत् विमानम्॥

नीलं नीलं नीलं गगनं
हरितं हरितं हरितं तृणम्।
तुङ्गं तुङ्गं तुङ्गं शिखरं
करोति रे पारम्॥१॥
पश्य पश्य रे आकाशे
डयते डयते महत् विमानम्॥

धवलम् अङ्गं गरुडाकारं
लुक्‌लुक् लुक्‌लुक् दीपकसहितम्।
गमनागमनं वायुसमेतं
करोति रे प्रतिदिनम्॥२॥ 
पश्य पश्य रे आकाशे
डयते डयते महत् विमानम्॥

Its meaning is quite simple: 

Look at the sky a big plane is flying
It is making too much sound. 

Blue Sky
Green Grass
It is crossing 
A high peak of a mountain...
Look at the sky a big plane is flying

Eagle shape
White color
With blinking light
Daily going and coming with air....
Look at the sky a big plane is flying

I am sharing this rhyme, so that it gets preserved somewhere on the Internet. Here is the link to its audio so that one can sing along. https://soundcloud.com/manish-panchmatia/vimanam 

Stay tuned to this blog Express YourSelf ! 

Gita & 'The Art of Living' teaching


I found, many knowledge points from the Bhagavad Gita are also covered in the teaching of "The Art of Living" Here is the list. 
  • 5.23 and 7.28 : Opposite values are complementary

ज्ञेयः स नित्यसन्न्यासी यो न द्वेष्टि न काङ्‍क्षति ।
निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ॥ ५-३

येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम्‌ ।
ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः ॥ ७-२८
  • 5.8 and 5.9 : Live in the present moment. 
नैव किंचित्करोमीति युक्तो मन्येत तत्ववित्‌ ।
पश्यञ्श्रृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपंश्वसन्‌ ॥ ५-८ 

प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि । 
इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन्‌ ॥ ५-९ 

  • 5.15 and 18.61 : Do not see intention behind others' mistake. 

नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः ।

अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥ ५-१५ 

ईश्वरः सर्वभूतानां हृद्देशेऽजुर्न तिष्ठति।

भ्रामयन्सर्वभूतानि यन्त्रारुढानि मायया॥ १८-६१ 
  • 16.7, 18.30 and 18.31 : For what you are responsible and for what you are not responsible. 
प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः।
न शौचं नापि चाचारो न सत्यं तेषु विद्यते॥ १६.७ 

प्रवत्तिं च निवृत्तिं च कार्याकार्ये भयाभये।
बन्धं मोक्षं च या वेति बुद्धिः सा पार्थ सात्त्विकी ॥ १८.३० 

यया धर्ममधर्मं च कार्यं चाकार्यमेव च।
अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी॥ १८.३१ 
  • 5.18, 6.9, 9.29 and 9.30 : Accept people as they are :
विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि ।

शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥ ५-१८ 

सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु ।
साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ॥ ६-९ 

समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः ।
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम्‌ ॥ ९-२९ 

अपि चेत्सुदुराचारो भजते मामनन्यभाक्‌ ।
साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ॥ ९-३०
  • In my opinion, the core message of chapter 10 is : Put your 100% in whatever you do.  
  • 9.41 : All are doing their best 
यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा ।
तत्तदेवावगच्छ त्वं मम तेजोंऽशसम्भवम्‌ ॥ ९. ४१ 
  • 18.48 : The act can have fault. However the actor is always without any fault. 
सहजं कर्म कौन्तेय सदोषमपि न त्यजेत्‌।
सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः॥ १८. ४८ 


  • 8.20 and 18.20 : The meditation process : "I am" in part 2

परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातनः ।
यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥ ८-२० 

सर्वभूतेषु येनैकं भावमव्ययमीक्षते ।
अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् ॥ १८-२० 
  • 9.9 : The lord Vishnu simply sleeping at sea and yet managing the world. Like a house-maker so expert in making tea, that when guest comes, she focus on talking with guest and prepare tea as background process. Same way, Lord Vishnu just run the show as background process. 
न च मां तानि कर्माणि निबध्नन्ति धनञ्जय।
उदासीनवदासीनमसक्तं तेषु कर्मसु ॥ ९-९ 
  • 9.10 and 10.42 : The presence of soul in this body makes the body to grow, function, breathe. The presence of consciousness on this planet earth make all the environmental parameter appropriate to foster life here. 
मयाध्यक्षेण प्रकृतिः सूयते सचराचरं ।
हेतुनानेन कौन्तेय जगद्विपरिवर्तते ॥ ९-१० 

अथवा बहुनैतेन किं ज्ञातेन तवार्जुन ।
विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्‌ ॥ १०-४२ 
  • 18.33 and 18.37 : Do your work in meditative state, trans state. 
धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः।
योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ॥ १८.३३ 

यत्तदग्रे विषमिव परिणामेऽमृतोपमम्‌।
तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम्‌॥ १८.३७